Translations by Balasubramaniam Lakshminarayan

Balasubramaniam Lakshminarayan has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 67 results
3.
Reboot
2021-03-23
पुनर्प्रवर्यताम्
5.
Boot Options
2021-03-23
उत्थापनविकल्पाः
7.
You are leaving the graphical boot menu and starting the text mode interface.
2021-03-21
भवता चित्रमाध्यमउत्थापनसूचिका निष्क्रम्यते अपि च पाठ्यमध्यस्थमावस्था प्रविश्यते।
9.
Boot loader
2021-03-21
पादत्रबन्धारोपकः
10.
I/O error
2021-03-21
नि/फ दोषः
11.
Change Boot Disk
2021-03-21
उत्थापनवृत्तकं परिवर्त्यताम्
2021-03-21
उत्थापनवृत्तकं परिवर्तयताम्
12.
Insert boot disk %u.
2021-03-21
उत्थापनवृत्तकं %u निवेश्यताम्
13.
This is boot disk %u. Insert boot disk %u.
2021-03-21
इदं उत्थापनवृत्तकं %u अस्ति। उत्थापनवृत्तकं %u निवेश्यताम्।
14.
This is not a suitable boot disk. Please insert boot disk %u.
2021-03-21
इदं उपयुक्तं उत्थापनवृत्तकं नास्ति। उत्थापनवृत्तकं %u निवेश्यताम्।
15.
Password
2021-03-23
कूटपदम्
16.
Enter your password:
2021-03-21
स्वकूटपदं निवेश्यताम्:
18.
This is a two-sided DVD. You have booted from the second side. Turn the DVD over then continue.
2021-03-21
अस्मिन् अदृश्यके पार्श्वद्वयम् अस्ति। भवान् द्वितीयपार्श्वेन उत्थापनप्रयासं कृतमस्ति। अदृश्यकस्य अन्यपार्शात् उत्थापनं क्रियताम्।
2021-03-21
अस्मिन् अदृश्यके पार्श्वद्वयम् अस्ति। भवता द्वितीयपार्श्वेन उत्थापनप्रयासं कृतमस्ति। अदृश्यकस्य अन्यपार्शात् उत्थापनं क्रियताम्।
19.
Power Off
2021-03-23
विद्युत् अपनीयताम्
2021-03-21
विद्युतम् अपनीयताम्।
20.
Halt the system now?
2021-03-21
इदानीं संविधायाः स्थगनं क्रियताम्?
22.
Other Options
2021-03-21
अन्ये विकल्पाः
24.
Keymap
2021-03-21
कीलवर्णनम्
25.
Modes
2021-03-21
अवस्थाः
26.
Normal
2021-03-21
सामान्या
2021-03-21
सामान्यम्
27.
Expert mode
2021-03-21
दक्षावस्था
28.
Accessibility
2021-03-21
अभिगम्यत्वम्
29.
None
2021-03-21
कोऽपि नास्ति
30.
High Contrast
2021-03-21
उच्चव्यतिरेकः
31.
Magnifier
2021-03-21
आवर्धकः
32.
Screen Reader
2021-03-21
पटलवाचकः
33.
Braille Terminal
2021-03-21
दृष्टिहीनानां अन्योपकरणम्
34.
Keyboard Modifiers
2021-03-21
कीलकफलक परिवर्तकाः
36.
Motor Difficulties - switch devices
2021-03-23
सञ्चालन-कठिनताः - उपकरणं विपरिवर्त्यताम्
37.
Everything
2021-03-21
सर्वे
38.
^Try Ubuntu without installing
2021-03-21
^स्थापनम् अकृत्वा उबुन्टू परीक्ष्यताम्
39.
^Try Kubuntu without installing
2021-03-21
^स्थापनम् अकृत्वा कुबुन्टू परीक्ष्यताम्
40.
^Try Edubuntu without installing
2021-03-21
^स्थापनम् अकृत्वा इबुन्टू परीक्ष्यताम्
41.
^Try Xubuntu without installing
2021-03-21
^स्थापनम् अकृत्वा एक्बुसन्टू परीक्ष्यताम्
42.
^Try Ubuntu MID without installing
2021-03-21
^स्थापनम् अकृत्वा उबुन्टू एमआईडी परीक्ष्यताम्
43.
^Try Ubuntu Netbook without installing
2021-03-21
^स्थापनम् अकृत्वा उबुन्टू नेटबुक परीक्ष्यताम्
44.
^Try Kubuntu Netbook without installing
2021-03-21
^स्थापनम् अकृत्वा कुबुन्टू नेटबुक परीक्ष्यताम्
45.
^Start Kubuntu
2021-03-21
^कुबन्टू आरभ्यताम्
46.
Use driver update disc
2021-03-21
चालकनवीकरणवृत्तकम् उपयुज्यताम्
47.
^Install Ubuntu in text mode
2021-03-21
^पाठ्यावस्थायां उबुन्टू स्थाप्यताम्
48.
^Install Kubuntu in text mode
2021-03-21
^पाठ्यावस्थायां कुबुन्टू स्थाप्यताम्
49.
^Install Edubuntu in text mode
2021-03-21
^पाठ्यावस्थायां एडबुन्टू स्थाप्यताम्
50.
^Install Xubuntu in text mode
2021-03-21
^पाठ्यावस्थायां क्जुबुन्टू स्थाप्यताम्
51.
^Install Ubuntu
2021-03-21
^उबुन्टू स्थाप्यताम्
55.
^Install Ubuntu Server
2021-03-21
^उबुन्टू वितरकं स्थाप्यताम्
57.
^Install Ubuntu Studio
2021-03-23
^उबुन्टु स्टूडियो प्रतिष्ठाप्यताम्
58.
^Install Ubuntu MID
2021-03-23
^उबुन्टु एमआईडी प्रतिष्ठाप्यताम्
59.
^Install Ubuntu Netbook
2021-03-23
^उबुन्टु नेटबुक प्रतिष्ठाप्यताम्